Getting My bhairav kavach To Work

Wiki Article

यदि गर्भवती महिला भैरव कवच का पाठ करें तो, गर्भ रक्षा होती है

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।



ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು





एष सिद्धिकरः सम्यक् किमथो click here कथयाम्यहम् ॥ ३॥

त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ ३॥

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

ಜಾನೂ ಚ ಘುರ್ಘುರಾರಾವೋ ಜಂಘೇ ರಕ್ಷತು ರಕ್ತಪಃ

ಭೀಷಣೋ ಭೈರವಃ ಪಾತೂತ್ತರಸ್ಯಾಂ ದಿಶಿ ಸರ್ವದಾ



अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

Report this wiki page