New Step by Step Map For bhairav kavach

Wiki Article

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः



ಗುಲ್ಫೌ ಚ ಪಾದುಕಾಸಿದ್ಧಃ ಪಾದಪೃಷ್ಠಂ ಸುರೇಶ್ವರಃ

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

मन्त्रेण read more रक्षिते योगी कवचं रक्षकं यतः।।

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।





आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

 

Report this wiki page